तृण ശബ്ദ രൂപ്

(ന്യൂറ്റർ)
 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
तृणम्
तृणे
तृणानि
സംബോധന
तृण
तृणे
तृणानि
ദ്വിതീയാ
तृणम्
तृणे
तृणानि
തൃതീയാ
तृणेन
तृणाभ्याम्
तृणैः
ചതുർഥീ
तृणाय
तृणाभ्याम्
तृणेभ्यः
പഞ്ചമീ
तृणात् / तृणाद्
तृणाभ्याम्
तृणेभ्यः
ഷഷ്ഠീ
तृणस्य
तृणयोः
तृणानाम्
സപ്തമീ
तृणे
तृणयोः
तृणेषु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
तृणम्
तृणे
तृणानि
സംബോധന
तृण
तृणे
तृणानि
ദ്വിതീയാ
तृणम्
तृणे
तृणानि
തൃതീയാ
तृणेन
तृणाभ्याम्
तृणैः
ചതുർഥീ
तृणाय
तृणाभ्याम्
तृणेभ्यः
പഞ്ചമീ
तृणात् / तृणाद्
तृणाभ्याम्
तृणेभ्यः
ഷഷ്ഠീ
तृणस्य
तृणयोः
तृणानाम्
സപ്തമീ
तृणे
तृणयोः
तृणेषु


മറ്റുള്ളവ