तृण શબ્દ રૂપ

(નપુંસક લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
तृणम्
तृणे
तृणानि
સંબોધન
तृण
तृणे
तृणानि
દ્વિતીયા
तृणम्
तृणे
तृणानि
તૃતીયા
तृणेन
तृणाभ्याम्
तृणैः
ચતુર્થી
तृणाय
तृणाभ्याम्
तृणेभ्यः
પંચમી
तृणात् / तृणाद्
तृणाभ्याम्
तृणेभ्यः
ષષ્ઠી
तृणस्य
तृणयोः
तृणानाम्
સપ્તમી
तृणे
तृणयोः
तृणेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
तृणम्
तृणे
तृणानि
સંબોધન
तृण
तृणे
तृणानि
દ્વિતીયા
तृणम्
तृणे
तृणानि
તૃતીયા
तृणेन
तृणाभ्याम्
तृणैः
ચતુર્થી
तृणाय
तृणाभ्याम्
तृणेभ्यः
પંચમી
तृणात् / तृणाद्
तृणाभ्याम्
तृणेभ्यः
ષષ્ઠી
तृणस्य
तृणयोः
तृणानाम्
સપ્તમી
तृणे
तृणयोः
तृणेषु


અન્ય