तुम्बयितव्य શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
तुम्बयितव्यः
तुम्बयितव्यौ
तुम्बयितव्याः
સંબોધન
तुम्बयितव्य
तुम्बयितव्यौ
तुम्बयितव्याः
દ્વિતીયા
तुम्बयितव्यम्
तुम्बयितव्यौ
तुम्बयितव्यान्
તૃતીયા
तुम्बयितव्येन
तुम्बयितव्याभ्याम्
तुम्बयितव्यैः
ચતુર્થી
तुम्बयितव्याय
तुम्बयितव्याभ्याम्
तुम्बयितव्येभ्यः
પંચમી
तुम्बयितव्यात् / तुम्बयितव्याद्
तुम्बयितव्याभ्याम्
तुम्बयितव्येभ्यः
ષષ્ઠી
तुम्बयितव्यस्य
तुम्बयितव्ययोः
तुम्बयितव्यानाम्
સપ્તમી
तुम्बयितव्ये
तुम्बयितव्ययोः
तुम्बयितव्येषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
तुम्बयितव्यः
तुम्बयितव्यौ
तुम्बयितव्याः
સંબોધન
तुम्बयितव्य
तुम्बयितव्यौ
तुम्बयितव्याः
દ્વિતીયા
तुम्बयितव्यम्
तुम्बयितव्यौ
तुम्बयितव्यान्
તૃતીયા
तुम्बयितव्येन
तुम्बयितव्याभ्याम्
तुम्बयितव्यैः
ચતુર્થી
तुम्बयितव्याय
तुम्बयितव्याभ्याम्
तुम्बयितव्येभ्यः
પંચમી
तुम्बयितव्यात् / तुम्बयितव्याद्
तुम्बयितव्याभ्याम्
तुम्बयितव्येभ्यः
ષષ્ઠી
तुम्बयितव्यस्य
तुम्बयितव्ययोः
तुम्बयितव्यानाम्
સપ્તમી
तुम्बयितव्ये
तुम्बयितव्ययोः
तुम्बयितव्येषु


અન્ય