तुम्बयमान શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
तुम्बयमानः
तुम्बयमानौ
तुम्बयमानाः
સંબોધન
तुम्बयमान
तुम्बयमानौ
तुम्बयमानाः
દ્વિતીયા
तुम्बयमानम्
तुम्बयमानौ
तुम्बयमानान्
તૃતીયા
तुम्बयमानेन
तुम्बयमानाभ्याम्
तुम्बयमानैः
ચતુર્થી
तुम्बयमानाय
तुम्बयमानाभ्याम्
तुम्बयमानेभ्यः
પંચમી
तुम्बयमानात् / तुम्बयमानाद्
तुम्बयमानाभ्याम्
तुम्बयमानेभ्यः
ષષ્ઠી
तुम्बयमानस्य
तुम्बयमानयोः
तुम्बयमानानाम्
સપ્તમી
तुम्बयमाने
तुम्बयमानयोः
तुम्बयमानेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
तुम्बयमानः
तुम्बयमानौ
तुम्बयमानाः
સંબોધન
तुम्बयमान
तुम्बयमानौ
तुम्बयमानाः
દ્વિતીયા
तुम्बयमानम्
तुम्बयमानौ
तुम्बयमानान्
તૃતીયા
तुम्बयमानेन
तुम्बयमानाभ्याम्
तुम्बयमानैः
ચતુર્થી
तुम्बयमानाय
तुम्बयमानाभ्याम्
तुम्बयमानेभ्यः
પંચમી
तुम्बयमानात् / तुम्बयमानाद्
तुम्बयमानाभ्याम्
तुम्बयमानेभ्यः
ષષ્ઠી
तुम्बयमानस्य
तुम्बयमानयोः
तुम्बयमानानाम्
સપ્તમી
तुम्बयमाने
तुम्बयमानयोः
तुम्बयमानेषु


અન્ય