तुम्फक ശബ്ദ രൂപ്

(പുല്ലിംഗം)
 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
तुम्फकः
तुम्फकौ
तुम्फकाः
സംബോധന
तुम्फक
तुम्फकौ
तुम्फकाः
ദ്വിതീയാ
तुम्फकम्
तुम्फकौ
तुम्फकान्
തൃതീയാ
तुम्फकेन
तुम्फकाभ्याम्
तुम्फकैः
ചതുർഥീ
तुम्फकाय
तुम्फकाभ्याम्
तुम्फकेभ्यः
പഞ്ചമീ
तुम्फकात् / तुम्फकाद्
तुम्फकाभ्याम्
तुम्फकेभ्यः
ഷഷ്ഠീ
तुम्फकस्य
तुम्फकयोः
तुम्फकानाम्
സപ്തമീ
तुम्फके
तुम्फकयोः
तुम्फकेषु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
तुम्फकः
तुम्फकौ
तुम्फकाः
സംബോധന
तुम्फक
तुम्फकौ
तुम्फकाः
ദ്വിതീയാ
तुम्फकम्
तुम्फकौ
तुम्फकान्
തൃതീയാ
तुम्फकेन
तुम्फकाभ्याम्
तुम्फकैः
ചതുർഥീ
तुम्फकाय
तुम्फकाभ्याम्
तुम्फकेभ्यः
പഞ്ചമീ
तुम्फकात् / तुम्फकाद्
तुम्फकाभ्याम्
तुम्फकेभ्यः
ഷഷ്ഠീ
तुम्फकस्य
तुम्फकयोः
तुम्फकानाम्
സപ്തമീ
तुम्फके
तुम्फकयोः
तुम्फकेषु


മറ്റുള്ളവ