तुम्फक શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
तुम्फकः
तुम्फकौ
तुम्फकाः
સંબોધન
तुम्फक
तुम्फकौ
तुम्फकाः
દ્વિતીયા
तुम्फकम्
तुम्फकौ
तुम्फकान्
તૃતીયા
तुम्फकेन
तुम्फकाभ्याम्
तुम्फकैः
ચતુર્થી
तुम्फकाय
तुम्फकाभ्याम्
तुम्फकेभ्यः
પંચમી
तुम्फकात् / तुम्फकाद्
तुम्फकाभ्याम्
तुम्फकेभ्यः
ષષ્ઠી
तुम्फकस्य
तुम्फकयोः
तुम्फकानाम्
સપ્તમી
तुम्फके
तुम्फकयोः
तुम्फकेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
तुम्फकः
तुम्फकौ
तुम्फकाः
સંબોધન
तुम्फक
तुम्फकौ
तुम्फकाः
દ્વિતીયા
तुम्फकम्
तुम्फकौ
तुम्फकान्
તૃતીયા
तुम्फकेन
तुम्फकाभ्याम्
तुम्फकैः
ચતુર્થી
तुम्फकाय
तुम्फकाभ्याम्
तुम्फकेभ्यः
પંચમી
तुम्फकात् / तुम्फकाद्
तुम्फकाभ्याम्
तुम्फकेभ्यः
ષષ્ઠી
तुम्फकस्य
तुम्फकयोः
तुम्फकानाम्
સપ્તમી
तुम्फके
तुम्फकयोः
तुम्फकेषु


અન્ય