तुदन्ती ശബ്ദ രൂപ്

(സ്ത്രീലിംഗം)
 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
तुदन्ती
तुदन्त्यौ
तुदन्त्यः
സംബോധന
तुदन्ति
तुदन्त्यौ
तुदन्त्यः
ദ്വിതീയാ
तुदन्तीम्
तुदन्त्यौ
तुदन्तीः
തൃതീയാ
तुदन्त्या
तुदन्तीभ्याम्
तुदन्तीभिः
ചതുർഥീ
तुदन्त्यै
तुदन्तीभ्याम्
तुदन्तीभ्यः
പഞ്ചമീ
तुदन्त्याः
तुदन्तीभ्याम्
तुदन्तीभ्यः
ഷഷ്ഠീ
तुदन्त्याः
तुदन्त्योः
तुदन्तीनाम्
സപ്തമീ
तुदन्त्याम्
तुदन्त्योः
तुदन्तीषु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
तुदन्ती
तुदन्त्यौ
तुदन्त्यः
സംബോധന
तुदन्ति
तुदन्त्यौ
तुदन्त्यः
ദ്വിതീയാ
तुदन्तीम्
तुदन्त्यौ
तुदन्तीः
തൃതീയാ
तुदन्त्या
तुदन्तीभ्याम्
तुदन्तीभिः
ചതുർഥീ
तुदन्त्यै
तुदन्तीभ्याम्
तुदन्तीभ्यः
പഞ്ചമീ
तुदन्त्याः
तुदन्तीभ्याम्
तुदन्तीभ्यः
ഷഷ്ഠീ
तुदन्त्याः
तुदन्त्योः
तुदन्तीनाम्
സപ്തമീ
तुदन्त्याम्
तुदन्त्योः
तुदन्तीषु