तुदन्ती શબ્દ રૂપ

(સ્ત્રીલિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
तुदन्ती
तुदन्त्यौ
तुदन्त्यः
સંબોધન
तुदन्ति
तुदन्त्यौ
तुदन्त्यः
દ્વિતીયા
तुदन्तीम्
तुदन्त्यौ
तुदन्तीः
તૃતીયા
तुदन्त्या
तुदन्तीभ्याम्
तुदन्तीभिः
ચતુર્થી
तुदन्त्यै
तुदन्तीभ्याम्
तुदन्तीभ्यः
પંચમી
तुदन्त्याः
तुदन्तीभ्याम्
तुदन्तीभ्यः
ષષ્ઠી
तुदन्त्याः
तुदन्त्योः
तुदन्तीनाम्
સપ્તમી
तुदन्त्याम्
तुदन्त्योः
तुदन्तीषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
तुदन्ती
तुदन्त्यौ
तुदन्त्यः
સંબોધન
तुदन्ति
तुदन्त्यौ
तुदन्त्यः
દ્વિતીયા
तुदन्तीम्
तुदन्त्यौ
तुदन्तीः
તૃતીયા
तुदन्त्या
तुदन्तीभ्याम्
तुदन्तीभिः
ચતુર્થી
तुदन्त्यै
तुदन्तीभ्याम्
तुदन्तीभ्यः
પંચમી
तुदन्त्याः
तुदन्तीभ्याम्
तुदन्तीभ्यः
ષષ્ઠી
तुदन्त्याः
तुदन्त्योः
तुदन्तीनाम्
સપ્તમી
तुदन्त्याम्
तुदन्त्योः
तुदन्तीषु