तुदन्ती শব্দ ৰূপ

(স্ত্ৰীলিংগ)
 
 
 
একবচন
দ্ৱিৱচন
বহুবচন
প্ৰথমা
तुदन्ती
तुदन्त्यौ
तुदन्त्यः
সম্বোধন
तुदन्ति
तुदन्त्यौ
तुदन्त्यः
দ্বিতীয়া
तुदन्तीम्
तुदन्त्यौ
तुदन्तीः
তৃতীয়া
तुदन्त्या
तुदन्तीभ्याम्
तुदन्तीभिः
চতুৰ্থী
तुदन्त्यै
तुदन्तीभ्याम्
तुदन्तीभ्यः
পঞ্চমী
तुदन्त्याः
तुदन्तीभ्याम्
तुदन्तीभ्यः
ষষ্ঠী
तुदन्त्याः
तुदन्त्योः
तुदन्तीनाम्
সপ্তমী
तुदन्त्याम्
तुदन्त्योः
तुदन्तीषु
 
এক.
দ্ৱি
বহু.
প্ৰথমা
तुदन्ती
तुदन्त्यौ
तुदन्त्यः
সম্বোধন
तुदन्ति
तुदन्त्यौ
तुदन्त्यः
দ্বিতীয়া
तुदन्तीम्
तुदन्त्यौ
तुदन्तीः
তৃতীয়া
तुदन्त्या
तुदन्तीभ्याम्
तुदन्तीभिः
চতুৰ্থী
तुदन्त्यै
तुदन्तीभ्याम्
तुदन्तीभ्यः
পঞ্চমী
तुदन्त्याः
तुदन्तीभ्याम्
तुदन्तीभ्यः
ষষ্ঠী
तुदन्त्याः
तुदन्त्योः
तुदन्तीनाम्
সপ্তমী
तुदन्त्याम्
तुदन्त्योः
तुदन्तीषु