तिर्यञ्च् શબ્દ રૂપ

(નપુંસક લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
तिर्यङ्
तिर्यञ्ची
तिर्यञ्चि
સંબોધન
तिर्यङ्
तिर्यञ्ची
तिर्यञ्चि
દ્વિતીયા
तिर्यङ्
तिर्यञ्ची
तिर्यञ्चि
તૃતીયા
तिर्यञ्चा
तिर्यङ्भ्याम्
तिर्यङ्भिः
ચતુર્થી
तिर्यञ्चे
तिर्यङ्भ्याम्
तिर्यङ्भ्यः
પંચમી
तिर्यञ्चः
तिर्यङ्भ्याम्
तिर्यङ्भ्यः
ષષ્ઠી
तिर्यञ्चः
तिर्यञ्चोः
तिर्यञ्चाम्
સપ્તમી
तिर्यञ्चि
तिर्यञ्चोः
तिर्यङ्ख्षु / तिर्यङ्क्षु / तिर्यङ्षु
 
એક.
દ્વિ
બહુ.
પ્રથમા
तिर्यङ्
तिर्यञ्ची
तिर्यञ्चि
સંબોધન
तिर्यङ्
तिर्यञ्ची
तिर्यञ्चि
દ્વિતીયા
तिर्यङ्
तिर्यञ्ची
तिर्यञ्चि
તૃતીયા
तिर्यञ्चा
तिर्यङ्भ्याम्
तिर्यङ्भिः
ચતુર્થી
तिर्यञ्चे
तिर्यङ्भ्याम्
तिर्यङ्भ्यः
પંચમી
तिर्यञ्चः
तिर्यङ्भ्याम्
तिर्यङ्भ्यः
ષષ્ઠી
तिर्यञ्चः
तिर्यञ्चोः
तिर्यञ्चाम्
સપ્તમી
तिर्यञ्चि
तिर्यञ्चोः
तिर्यङ्ख्षु / तिर्यङ्क्षु / तिर्यङ्षु


અન્ય