तिर्यच् શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
तिर्यङ्
तिर्यञ्चौ
तिर्यञ्चः
સંબોધન
तिर्यङ्
तिर्यञ्चौ
तिर्यञ्चः
દ્વિતીયા
तिर्यञ्चम्
तिर्यञ्चौ
तिरश्चः
તૃતીયા
तिरश्चा
तिर्यग्भ्याम्
तिर्यग्भिः
ચતુર્થી
तिरश्चे
तिर्यग्भ्याम्
तिर्यग्भ्यः
પંચમી
तिरश्चः
तिर्यग्भ्याम्
तिर्यग्भ्यः
ષષ્ઠી
तिरश्चः
तिरश्चोः
तिरश्चाम्
સપ્તમી
तिरश्चि
तिरश्चोः
तिर्यक्षु
 
એક.
દ્વિ
બહુ.
પ્રથમા
तिर्यङ्
तिर्यञ्चौ
तिर्यञ्चः
સંબોધન
तिर्यङ्
तिर्यञ्चौ
तिर्यञ्चः
દ્વિતીયા
तिर्यञ्चम्
तिर्यञ्चौ
तिरश्चः
તૃતીયા
तिरश्चा
तिर्यग्भ्याम्
तिर्यग्भिः
ચતુર્થી
तिरश्चे
तिर्यग्भ्याम्
तिर्यग्भ्यः
પંચમી
तिरश्चः
तिर्यग्भ्याम्
तिर्यग्भ्यः
ષષ્ઠી
तिरश्चः
तिरश्चोः
तिरश्चाम्
સપ્તમી
तिरश्चि
तिरश्चोः
तिर्यक्षु


અન્ય