तापमान શબ્દ રૂપ

(નપુંસક લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
तापमानम्
तापमाने
तापमानानि
સંબોધન
तापमान
तापमाने
तापमानानि
દ્વિતીયા
तापमानम्
तापमाने
तापमानानि
તૃતીયા
तापमानेन
तापमानाभ्याम्
तापमानैः
ચતુર્થી
तापमानाय
तापमानाभ्याम्
तापमानेभ्यः
પંચમી
तापमानात् / तापमानाद्
तापमानाभ्याम्
तापमानेभ्यः
ષષ્ઠી
तापमानस्य
तापमानयोः
तापमानानाम्
સપ્તમી
तापमाने
तापमानयोः
तापमानेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
तापमानम्
तापमाने
तापमानानि
સંબોધન
तापमान
तापमाने
तापमानानि
દ્વિતીયા
तापमानम्
तापमाने
तापमानानि
તૃતીયા
तापमानेन
तापमानाभ्याम्
तापमानैः
ચતુર્થી
तापमानाय
तापमानाभ्याम्
तापमानेभ्यः
પંચમી
तापमानात् / तापमानाद्
तापमानाभ्याम्
तापमानेभ्यः
ષષ્ઠી
तापमानस्य
तापमानयोः
तापमानानाम्
સપ્તમી
तापमाने
तापमानयोः
तापमानेषु