तर्फक ശബ്ദ രൂപ്

(പുല്ലിംഗം)
 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
तर्फकः
तर्फकौ
तर्फकाः
സംബോധന
तर्फक
तर्फकौ
तर्फकाः
ദ്വിതീയാ
तर्फकम्
तर्फकौ
तर्फकान्
തൃതീയാ
तर्फकेण
तर्फकाभ्याम्
तर्फकैः
ചതുർഥീ
तर्फकाय
तर्फकाभ्याम्
तर्फकेभ्यः
പഞ്ചമീ
तर्फकात् / तर्फकाद्
तर्फकाभ्याम्
तर्फकेभ्यः
ഷഷ്ഠീ
तर्फकस्य
तर्फकयोः
तर्फकाणाम्
സപ്തമീ
तर्फके
तर्फकयोः
तर्फकेषु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
तर्फकः
तर्फकौ
तर्फकाः
സംബോധന
तर्फक
तर्फकौ
तर्फकाः
ദ്വിതീയാ
तर्फकम्
तर्फकौ
तर्फकान्
തൃതീയാ
तर्फकेण
तर्फकाभ्याम्
तर्फकैः
ചതുർഥീ
तर्फकाय
तर्फकाभ्याम्
तर्फकेभ्यः
പഞ്ചമീ
तर्फकात् / तर्फकाद्
तर्फकाभ्याम्
तर्फकेभ्यः
ഷഷ്ഠീ
तर्फकस्य
तर्फकयोः
तर्फकाणाम्
സപ്തമീ
तर्फके
तर्फकयोः
तर्फकेषु


മറ്റുള്ളവ