तर्फक શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
तर्फकः
तर्फकौ
तर्फकाः
સંબોધન
तर्फक
तर्फकौ
तर्फकाः
દ્વિતીયા
तर्फकम्
तर्फकौ
तर्फकान्
તૃતીયા
तर्फकेण
तर्फकाभ्याम्
तर्फकैः
ચતુર્થી
तर्फकाय
तर्फकाभ्याम्
तर्फकेभ्यः
પંચમી
तर्फकात् / तर्फकाद्
तर्फकाभ्याम्
तर्फकेभ्यः
ષષ્ઠી
तर्फकस्य
तर्फकयोः
तर्फकाणाम्
સપ્તમી
तर्फके
तर्फकयोः
तर्फकेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
तर्फकः
तर्फकौ
तर्फकाः
સંબોધન
तर्फक
तर्फकौ
तर्फकाः
દ્વિતીયા
तर्फकम्
तर्फकौ
तर्फकान्
તૃતીયા
तर्फकेण
तर्फकाभ्याम्
तर्फकैः
ચતુર્થી
तर्फकाय
तर्फकाभ्याम्
तर्फकेभ्यः
પંચમી
तर्फकात् / तर्फकाद्
तर्फकाभ्याम्
तर्फकेभ्यः
ષષ્ઠી
तर्फकस्य
तर्फकयोः
तर्फकाणाम्
સપ્તમી
तर्फके
तर्फकयोः
तर्फकेषु


અન્ય