तर्फक শব্দ ৰূপ

(পুংলিংগ )
 
 
 
একবচন
দ্ৱিৱচন
বহুবচন
প্ৰথমা
तर्फकः
तर्फकौ
तर्फकाः
সম্বোধন
तर्फक
तर्फकौ
तर्फकाः
দ্বিতীয়া
तर्फकम्
तर्फकौ
तर्फकान्
তৃতীয়া
तर्फकेण
तर्फकाभ्याम्
तर्फकैः
চতুৰ্থী
तर्फकाय
तर्फकाभ्याम्
तर्फकेभ्यः
পঞ্চমী
तर्फकात् / तर्फकाद्
तर्फकाभ्याम्
तर्फकेभ्यः
ষষ্ঠী
तर्फकस्य
तर्फकयोः
तर्फकाणाम्
সপ্তমী
तर्फके
तर्फकयोः
तर्फकेषु
 
এক.
দ্ৱি
বহু.
প্ৰথমা
तर्फकः
तर्फकौ
तर्फकाः
সম্বোধন
तर्फक
तर्फकौ
तर्फकाः
দ্বিতীয়া
तर्फकम्
तर्फकौ
तर्फकान्
তৃতীয়া
तर्फकेण
तर्फकाभ्याम्
तर्फकैः
চতুৰ্থী
तर्फकाय
तर्फकाभ्याम्
तर्फकेभ्यः
পঞ্চমী
तर्फकात् / तर्फकाद्
तर्फकाभ्याम्
तर्फकेभ्यः
ষষ্ঠী
तर्फकस्य
तर्फकयोः
तर्फकाणाम्
সপ্তমী
तर्फके
तर्फकयोः
तर्फकेषु


অন্য