तर्जितव्य શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
तर्जितव्यः
तर्जितव्यौ
तर्जितव्याः
સંબોધન
तर्जितव्य
तर्जितव्यौ
तर्जितव्याः
દ્વિતીયા
तर्जितव्यम्
तर्जितव्यौ
तर्जितव्यान्
તૃતીયા
तर्जितव्येन
तर्जितव्याभ्याम्
तर्जितव्यैः
ચતુર્થી
तर्जितव्याय
तर्जितव्याभ्याम्
तर्जितव्येभ्यः
પંચમી
तर्जितव्यात् / तर्जितव्याद्
तर्जितव्याभ्याम्
तर्जितव्येभ्यः
ષષ્ઠી
तर्जितव्यस्य
तर्जितव्ययोः
तर्जितव्यानाम्
સપ્તમી
तर्जितव्ये
तर्जितव्ययोः
तर्जितव्येषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
तर्जितव्यः
तर्जितव्यौ
तर्जितव्याः
સંબોધન
तर्जितव्य
तर्जितव्यौ
तर्जितव्याः
દ્વિતીયા
तर्जितव्यम्
तर्जितव्यौ
तर्जितव्यान्
તૃતીયા
तर्जितव्येन
तर्जितव्याभ्याम्
तर्जितव्यैः
ચતુર્થી
तर्जितव्याय
तर्जितव्याभ्याम्
तर्जितव्येभ्यः
પંચમી
तर्जितव्यात् / तर्जितव्याद्
तर्जितव्याभ्याम्
तर्जितव्येभ्यः
ષષ્ઠી
तर्जितव्यस्य
तर्जितव्ययोः
तर्जितव्यानाम्
સપ્તમી
तर्जितव्ये
तर्जितव्ययोः
तर्जितव्येषु


અન્ય