तर्क શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
तर्कः
तर्कौ
तर्काः
સંબોધન
तर्क
तर्कौ
तर्काः
દ્વિતીયા
तर्कम्
तर्कौ
तर्कान्
તૃતીયા
तर्केण
तर्काभ्याम्
तर्कैः
ચતુર્થી
तर्काय
तर्काभ्याम्
तर्केभ्यः
પંચમી
तर्कात् / तर्काद्
तर्काभ्याम्
तर्केभ्यः
ષષ્ઠી
तर्कस्य
तर्कयोः
तर्काणाम्
સપ્તમી
तर्के
तर्कयोः
तर्केषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
तर्कः
तर्कौ
तर्काः
સંબોધન
तर्क
तर्कौ
तर्काः
દ્વિતીયા
तर्कम्
तर्कौ
तर्कान्
તૃતીયા
तर्केण
तर्काभ्याम्
तर्कैः
ચતુર્થી
तर्काय
तर्काभ्याम्
तर्केभ्यः
પંચમી
तर्कात् / तर्काद्
तर्काभ्याम्
तर्केभ्यः
ષષ્ઠી
तर्कस्य
तर्कयोः
तर्काणाम्
સપ્તમી
तर्के
तर्कयोः
तर्केषु


અન્ય