तमक ശബ്ദ രൂപ്

(പുല്ലിംഗം)
 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
तमकः
तमकौ
तमकाः
സംബോധന
तमक
तमकौ
तमकाः
ദ്വിതീയാ
तमकम्
तमकौ
तमकान्
തൃതീയാ
तमकेन
तमकाभ्याम्
तमकैः
ചതുർഥീ
तमकाय
तमकाभ्याम्
तमकेभ्यः
പഞ്ചമീ
तमकात् / तमकाद्
तमकाभ्याम्
तमकेभ्यः
ഷഷ്ഠീ
तमकस्य
तमकयोः
तमकानाम्
സപ്തമീ
तमके
तमकयोः
तमकेषु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
तमकः
तमकौ
तमकाः
സംബോധന
तमक
तमकौ
तमकाः
ദ്വിതീയാ
तमकम्
तमकौ
तमकान्
തൃതീയാ
तमकेन
तमकाभ्याम्
तमकैः
ചതുർഥീ
तमकाय
तमकाभ्याम्
तमकेभ्यः
പഞ്ചമീ
तमकात् / तमकाद्
तमकाभ्याम्
तमकेभ्यः
ഷഷ്ഠീ
तमकस्य
तमकयोः
तमकानाम्
സപ്തമീ
तमके
तमकयोः
तमकेषु


മറ്റുള്ളവ