तप्त શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
तप्तः
तप्तौ
तप्ताः
સંબોધન
तप्त
तप्तौ
तप्ताः
દ્વિતીયા
तप्तम्
तप्तौ
तप्तान्
તૃતીયા
तप्तेन
तप्ताभ्याम्
तप्तैः
ચતુર્થી
तप्ताय
तप्ताभ्याम्
तप्तेभ्यः
પંચમી
तप्तात् / तप्ताद्
तप्ताभ्याम्
तप्तेभ्यः
ષષ્ઠી
तप्तस्य
तप्तयोः
तप्तानाम्
સપ્તમી
तप्ते
तप्तयोः
तप्तेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
तप्तः
तप्तौ
तप्ताः
સંબોધન
तप्त
तप्तौ
तप्ताः
દ્વિતીયા
तप्तम्
तप्तौ
तप्तान्
તૃતીયા
तप्तेन
तप्ताभ्याम्
तप्तैः
ચતુર્થી
तप्ताय
तप्ताभ्याम्
तप्तेभ्यः
પંચમી
तप्तात् / तप्ताद्
तप्ताभ्याम्
तप्तेभ्यः
ષષ્ઠી
तप्तस्य
तप्तयोः
तप्तानाम्
સપ્તમી
तप्ते
तप्तयोः
तप्तेषु


અન્ય