तनितव्य ശബ്ദ രൂപ്

(പുല്ലിംഗം)
 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
तनितव्यः
तनितव्यौ
तनितव्याः
സംബോധന
तनितव्य
तनितव्यौ
तनितव्याः
ദ്വിതീയാ
तनितव्यम्
तनितव्यौ
तनितव्यान्
തൃതീയാ
तनितव्येन
तनितव्याभ्याम्
तनितव्यैः
ചതുർഥീ
तनितव्याय
तनितव्याभ्याम्
तनितव्येभ्यः
പഞ്ചമീ
तनितव्यात् / तनितव्याद्
तनितव्याभ्याम्
तनितव्येभ्यः
ഷഷ്ഠീ
तनितव्यस्य
तनितव्ययोः
तनितव्यानाम्
സപ്തമീ
तनितव्ये
तनितव्ययोः
तनितव्येषु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
तनितव्यः
तनितव्यौ
तनितव्याः
സംബോധന
तनितव्य
तनितव्यौ
तनितव्याः
ദ്വിതീയാ
तनितव्यम्
तनितव्यौ
तनितव्यान्
തൃതീയാ
तनितव्येन
तनितव्याभ्याम्
तनितव्यैः
ചതുർഥീ
तनितव्याय
तनितव्याभ्याम्
तनितव्येभ्यः
പഞ്ചമീ
तनितव्यात् / तनितव्याद्
तनितव्याभ्याम्
तनितव्येभ्यः
ഷഷ്ഠീ
तनितव्यस्य
तनितव्ययोः
तनितव्यानाम्
സപ്തമീ
तनितव्ये
तनितव्ययोः
तनितव्येषु


മറ്റുള്ളവ