तनितव्य શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
तनितव्यः
तनितव्यौ
तनितव्याः
સંબોધન
तनितव्य
तनितव्यौ
तनितव्याः
દ્વિતીયા
तनितव्यम्
तनितव्यौ
तनितव्यान्
તૃતીયા
तनितव्येन
तनितव्याभ्याम्
तनितव्यैः
ચતુર્થી
तनितव्याय
तनितव्याभ्याम्
तनितव्येभ्यः
પંચમી
तनितव्यात् / तनितव्याद्
तनितव्याभ्याम्
तनितव्येभ्यः
ષષ્ઠી
तनितव्यस्य
तनितव्ययोः
तनितव्यानाम्
સપ્તમી
तनितव्ये
तनितव्ययोः
तनितव्येषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
तनितव्यः
तनितव्यौ
तनितव्याः
સંબોધન
तनितव्य
तनितव्यौ
तनितव्याः
દ્વિતીયા
तनितव्यम्
तनितव्यौ
तनितव्यान्
તૃતીયા
तनितव्येन
तनितव्याभ्याम्
तनितव्यैः
ચતુર્થી
तनितव्याय
तनितव्याभ्याम्
तनितव्येभ्यः
પંચમી
तनितव्यात् / तनितव्याद्
तनितव्याभ्याम्
तनितव्येभ्यः
ષષ્ઠી
तनितव्यस्य
तनितव्ययोः
तनितव्यानाम्
સપ્તમી
तनितव्ये
तनितव्ययोः
तनितव्येषु


અન્ય