तनितव्य শব্দ ৰূপ

(পুংলিংগ )
 
 
 
একবচন
দ্ৱিৱচন
বহুবচন
প্ৰথমা
तनितव्यः
तनितव्यौ
तनितव्याः
সম্বোধন
तनितव्य
तनितव्यौ
तनितव्याः
দ্বিতীয়া
तनितव्यम्
तनितव्यौ
तनितव्यान्
তৃতীয়া
तनितव्येन
तनितव्याभ्याम्
तनितव्यैः
চতুৰ্থী
तनितव्याय
तनितव्याभ्याम्
तनितव्येभ्यः
পঞ্চমী
तनितव्यात् / तनितव्याद्
तनितव्याभ्याम्
तनितव्येभ्यः
ষষ্ঠী
तनितव्यस्य
तनितव्ययोः
तनितव्यानाम्
সপ্তমী
तनितव्ये
तनितव्ययोः
तनितव्येषु
 
এক.
দ্ৱি
বহু.
প্ৰথমা
तनितव्यः
तनितव्यौ
तनितव्याः
সম্বোধন
तनितव्य
तनितव्यौ
तनितव्याः
দ্বিতীয়া
तनितव्यम्
तनितव्यौ
तनितव्यान्
তৃতীয়া
तनितव्येन
तनितव्याभ्याम्
तनितव्यैः
চতুৰ্থী
तनितव्याय
तनितव्याभ्याम्
तनितव्येभ्यः
পঞ্চমী
तनितव्यात् / तनितव्याद्
तनितव्याभ्याम्
तनितव्येभ्यः
ষষ্ঠী
तनितव्यस्य
तनितव्ययोः
तनितव्यानाम्
সপ্তমী
तनितव्ये
तनितव्ययोः
तनितव्येषु


অন্য