तननीय ശബ്ദ രൂപ്

(പുല്ലിംഗം)
 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
तननीयः
तननीयौ
तननीयाः
സംബോധന
तननीय
तननीयौ
तननीयाः
ദ്വിതീയാ
तननीयम्
तननीयौ
तननीयान्
തൃതീയാ
तननीयेन
तननीयाभ्याम्
तननीयैः
ചതുർഥീ
तननीयाय
तननीयाभ्याम्
तननीयेभ्यः
പഞ്ചമീ
तननीयात् / तननीयाद्
तननीयाभ्याम्
तननीयेभ्यः
ഷഷ്ഠീ
तननीयस्य
तननीययोः
तननीयानाम्
സപ്തമീ
तननीये
तननीययोः
तननीयेषु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
तननीयः
तननीयौ
तननीयाः
സംബോധന
तननीय
तननीयौ
तननीयाः
ദ്വിതീയാ
तननीयम्
तननीयौ
तननीयान्
തൃതീയാ
तननीयेन
तननीयाभ्याम्
तननीयैः
ചതുർഥീ
तननीयाय
तननीयाभ्याम्
तननीयेभ्यः
പഞ്ചമീ
तननीयात् / तननीयाद्
तननीयाभ्याम्
तननीयेभ्यः
ഷഷ്ഠീ
तननीयस्य
तननीययोः
तननीयानाम्
സപ്തമീ
तननीये
तननीययोः
तननीयेषु


മറ്റുള്ളവ