तननीय શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
तननीयः
तननीयौ
तननीयाः
સંબોધન
तननीय
तननीयौ
तननीयाः
દ્વિતીયા
तननीयम्
तननीयौ
तननीयान्
તૃતીયા
तननीयेन
तननीयाभ्याम्
तननीयैः
ચતુર્થી
तननीयाय
तननीयाभ्याम्
तननीयेभ्यः
પંચમી
तननीयात् / तननीयाद्
तननीयाभ्याम्
तननीयेभ्यः
ષષ્ઠી
तननीयस्य
तननीययोः
तननीयानाम्
સપ્તમી
तननीये
तननीययोः
तननीयेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
तननीयः
तननीयौ
तननीयाः
સંબોધન
तननीय
तननीयौ
तननीयाः
દ્વિતીયા
तननीयम्
तननीयौ
तननीयान्
તૃતીયા
तननीयेन
तननीयाभ्याम्
तननीयैः
ચતુર્થી
तननीयाय
तननीयाभ्याम्
तननीयेभ्यः
પંચમી
तननीयात् / तननीयाद्
तननीयाभ्याम्
तननीयेभ्यः
ષષ્ઠી
तननीयस्य
तननीययोः
तननीयानाम्
સપ્તમી
तननीये
तननीययोः
तननीयेषु


અન્ય