तननीय শব্দ ৰূপ

(পুংলিংগ )
 
 
 
একবচন
দ্ৱিৱচন
বহুবচন
প্ৰথমা
तननीयः
तननीयौ
तननीयाः
সম্বোধন
तननीय
तननीयौ
तननीयाः
দ্বিতীয়া
तननीयम्
तननीयौ
तननीयान्
তৃতীয়া
तननीयेन
तननीयाभ्याम्
तननीयैः
চতুৰ্থী
तननीयाय
तननीयाभ्याम्
तननीयेभ्यः
পঞ্চমী
तननीयात् / तननीयाद्
तननीयाभ्याम्
तननीयेभ्यः
ষষ্ঠী
तननीयस्य
तननीययोः
तननीयानाम्
সপ্তমী
तननीये
तननीययोः
तननीयेषु
 
এক.
দ্ৱি
বহু.
প্ৰথমা
तननीयः
तननीयौ
तननीयाः
সম্বোধন
तननीय
तननीयौ
तननीयाः
দ্বিতীয়া
तननीयम्
तननीयौ
तननीयान्
তৃতীয়া
तननीयेन
तननीयाभ्याम्
तननीयैः
চতুৰ্থী
तननीयाय
तननीयाभ्याम्
तननीयेभ्यः
পঞ্চমী
तननीयात् / तननीयाद्
तननीयाभ्याम्
तननीयेभ्यः
ষষ্ঠী
तननीयस्य
तननीययोः
तननीयानाम्
সপ্তমী
तननीये
तननीययोः
तननीयेषु


অন্য