तत्वग्रीय શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
तत्वग्रीयः
तत्वग्रीयौ
तत्वग्रीयाः
સંબોધન
तत्वग्रीय
तत्वग्रीयौ
तत्वग्रीयाः
દ્વિતીયા
तत्वग्रीयम्
तत्वग्रीयौ
तत्वग्रीयान्
તૃતીયા
तत्वग्रीयेण
तत्वग्रीयाभ्याम्
तत्वग्रीयैः
ચતુર્થી
तत्वग्रीयाय
तत्वग्रीयाभ्याम्
तत्वग्रीयेभ्यः
પંચમી
तत्वग्रीयात् / तत्वग्रीयाद्
तत्वग्रीयाभ्याम्
तत्वग्रीयेभ्यः
ષષ્ઠી
तत्वग्रीयस्य
तत्वग्रीययोः
तत्वग्रीयाणाम्
સપ્તમી
तत्वग्रीये
तत्वग्रीययोः
तत्वग्रीयेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
तत्वग्रीयः
तत्वग्रीयौ
तत्वग्रीयाः
સંબોધન
तत्वग्रीय
तत्वग्रीयौ
तत्वग्रीयाः
દ્વિતીયા
तत्वग्रीयम्
तत्वग्रीयौ
तत्वग्रीयान्
તૃતીયા
तत्वग्रीयेण
तत्वग्रीयाभ्याम्
तत्वग्रीयैः
ચતુર્થી
तत्वग्रीयाय
तत्वग्रीयाभ्याम्
तत्वग्रीयेभ्यः
પંચમી
तत्वग्रीयात् / तत्वग्रीयाद्
तत्वग्रीयाभ्याम्
तत्वग्रीयेभ्यः
ષષ્ઠી
तत्वग्रीयस्य
तत्वग्रीययोः
तत्वग्रीयाणाम्
સપ્તમી
तत्वग्रीये
तत्वग्रीययोः
तत्वग्रीयेषु


અન્ય