तडितव्य શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
तडितव्यः
तडितव्यौ
तडितव्याः
સંબોધન
तडितव्य
तडितव्यौ
तडितव्याः
દ્વિતીયા
तडितव्यम्
तडितव्यौ
तडितव्यान्
તૃતીયા
तडितव्येन
तडितव्याभ्याम्
तडितव्यैः
ચતુર્થી
तडितव्याय
तडितव्याभ्याम्
तडितव्येभ्यः
પંચમી
तडितव्यात् / तडितव्याद्
तडितव्याभ्याम्
तडितव्येभ्यः
ષષ્ઠી
तडितव्यस्य
तडितव्ययोः
तडितव्यानाम्
સપ્તમી
तडितव्ये
तडितव्ययोः
तडितव्येषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
तडितव्यः
तडितव्यौ
तडितव्याः
સંબોધન
तडितव्य
तडितव्यौ
तडितव्याः
દ્વિતીયા
तडितव्यम्
तडितव्यौ
तडितव्यान्
તૃતીયા
तडितव्येन
तडितव्याभ्याम्
तडितव्यैः
ચતુર્થી
तडितव्याय
तडितव्याभ्याम्
तडितव्येभ्यः
પંચમી
तडितव्यात् / तडितव्याद्
तडितव्याभ्याम्
तडितव्येभ्यः
ષષ્ઠી
तडितव्यस्य
तडितव्ययोः
तडितव्यानाम्
સપ્તમી
तडितव्ये
तडितव्ययोः
तडितव्येषु


અન્ય