तंसित ശബ്ദ രൂപ്

(പുല്ലിംഗം)
 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
तंसितः
तंसितौ
तंसिताः
സംബോധന
तंसित
तंसितौ
तंसिताः
ദ്വിതീയാ
तंसितम्
तंसितौ
तंसितान्
തൃതീയാ
तंसितेन
तंसिताभ्याम्
तंसितैः
ചതുർഥീ
तंसिताय
तंसिताभ्याम्
तंसितेभ्यः
പഞ്ചമീ
तंसितात् / तंसिताद्
तंसिताभ्याम्
तंसितेभ्यः
ഷഷ്ഠീ
तंसितस्य
तंसितयोः
तंसितानाम्
സപ്തമീ
तंसिते
तंसितयोः
तंसितेषु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
तंसितः
तंसितौ
तंसिताः
സംബോധന
तंसित
तंसितौ
तंसिताः
ദ്വിതീയാ
तंसितम्
तंसितौ
तंसितान्
തൃതീയാ
तंसितेन
तंसिताभ्याम्
तंसितैः
ചതുർഥീ
तंसिताय
तंसिताभ्याम्
तंसितेभ्यः
പഞ്ചമീ
तंसितात् / तंसिताद्
तंसिताभ्याम्
तंसितेभ्यः
ഷഷ്ഠീ
तंसितस्य
तंसितयोः
तंसितानाम्
സപ്തമീ
तंसिते
तंसितयोः
तंसितेषु


മറ്റുള്ളവ