तंसित શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
तंसितः
तंसितौ
तंसिताः
સંબોધન
तंसित
तंसितौ
तंसिताः
દ્વિતીયા
तंसितम्
तंसितौ
तंसितान्
તૃતીયા
तंसितेन
तंसिताभ्याम्
तंसितैः
ચતુર્થી
तंसिताय
तंसिताभ्याम्
तंसितेभ्यः
પંચમી
तंसितात् / तंसिताद्
तंसिताभ्याम्
तंसितेभ्यः
ષષ્ઠી
तंसितस्य
तंसितयोः
तंसितानाम्
સપ્તમી
तंसिते
तंसितयोः
तंसितेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
तंसितः
तंसितौ
तंसिताः
સંબોધન
तंसित
तंसितौ
तंसिताः
દ્વિતીયા
तंसितम्
तंसितौ
तंसितान्
તૃતીયા
तंसितेन
तंसिताभ्याम्
तंसितैः
ચતુર્થી
तंसिताय
तंसिताभ्याम्
तंसितेभ्यः
પંચમી
तंसितात् / तंसिताद्
तंसिताभ्याम्
तंसितेभ्यः
ષષ્ઠી
तंसितस्य
तंसितयोः
तंसितानाम्
સપ્તમી
तंसिते
तंसितयोः
तंसितेषु


અન્ય