ट्वलितव्य ശബ്ദ രൂപ്

(പുല്ലിംഗം)
 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
ट्वलितव्यः
ट्वलितव्यौ
ट्वलितव्याः
സംബോധന
ट्वलितव्य
ट्वलितव्यौ
ट्वलितव्याः
ദ്വിതീയാ
ट्वलितव्यम्
ट्वलितव्यौ
ट्वलितव्यान्
തൃതീയാ
ट्वलितव्येन
ट्वलितव्याभ्याम्
ट्वलितव्यैः
ചതുർഥീ
ट्वलितव्याय
ट्वलितव्याभ्याम्
ट्वलितव्येभ्यः
പഞ്ചമീ
ट्वलितव्यात् / ट्वलितव्याद्
ट्वलितव्याभ्याम्
ट्वलितव्येभ्यः
ഷഷ്ഠീ
ट्वलितव्यस्य
ट्वलितव्ययोः
ट्वलितव्यानाम्
സപ്തമീ
ट्वलितव्ये
ट्वलितव्ययोः
ट्वलितव्येषु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
ट्वलितव्यः
ट्वलितव्यौ
ट्वलितव्याः
സംബോധന
ट्वलितव्य
ट्वलितव्यौ
ट्वलितव्याः
ദ്വിതീയാ
ट्वलितव्यम्
ट्वलितव्यौ
ट्वलितव्यान्
തൃതീയാ
ट्वलितव्येन
ट्वलितव्याभ्याम्
ट्वलितव्यैः
ചതുർഥീ
ट्वलितव्याय
ट्वलितव्याभ्याम्
ट्वलितव्येभ्यः
പഞ്ചമീ
ट्वलितव्यात् / ट्वलितव्याद्
ट्वलितव्याभ्याम्
ट्वलितव्येभ्यः
ഷഷ്ഠീ
ट्वलितव्यस्य
ट्वलितव्ययोः
ट्वलितव्यानाम्
സപ്തമീ
ट्वलितव्ये
ट्वलितव्ययोः
ट्वलितव्येषु


മറ്റുള്ളവ