ट्वलितव्य શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
ट्वलितव्यः
ट्वलितव्यौ
ट्वलितव्याः
સંબોધન
ट्वलितव्य
ट्वलितव्यौ
ट्वलितव्याः
દ્વિતીયા
ट्वलितव्यम्
ट्वलितव्यौ
ट्वलितव्यान्
તૃતીયા
ट्वलितव्येन
ट्वलितव्याभ्याम्
ट्वलितव्यैः
ચતુર્થી
ट्वलितव्याय
ट्वलितव्याभ्याम्
ट्वलितव्येभ्यः
પંચમી
ट्वलितव्यात् / ट्वलितव्याद्
ट्वलितव्याभ्याम्
ट्वलितव्येभ्यः
ષષ્ઠી
ट्वलितव्यस्य
ट्वलितव्ययोः
ट्वलितव्यानाम्
સપ્તમી
ट्वलितव्ये
ट्वलितव्ययोः
ट्वलितव्येषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
ट्वलितव्यः
ट्वलितव्यौ
ट्वलितव्याः
સંબોધન
ट्वलितव्य
ट्वलितव्यौ
ट्वलितव्याः
દ્વિતીયા
ट्वलितव्यम्
ट्वलितव्यौ
ट्वलितव्यान्
તૃતીયા
ट्वलितव्येन
ट्वलितव्याभ्याम्
ट्वलितव्यैः
ચતુર્થી
ट्वलितव्याय
ट्वलितव्याभ्याम्
ट्वलितव्येभ्यः
પંચમી
ट्वलितव्यात् / ट्वलितव्याद्
ट्वलितव्याभ्याम्
ट्वलितव्येभ्यः
ષષ્ઠી
ट्वलितव्यस्य
ट्वलितव्ययोः
ट्वलितव्यानाम्
સપ્તમી
ट्वलितव्ये
ट्वलितव्ययोः
ट्वलितव्येषु


અન્ય