ट्वलितव्य শব্দ ৰূপ

(পুংলিংগ )
 
 
 
একবচন
দ্ৱিৱচন
বহুবচন
প্ৰথমা
ट्वलितव्यः
ट्वलितव्यौ
ट्वलितव्याः
সম্বোধন
ट्वलितव्य
ट्वलितव्यौ
ट्वलितव्याः
দ্বিতীয়া
ट्वलितव्यम्
ट्वलितव्यौ
ट्वलितव्यान्
তৃতীয়া
ट्वलितव्येन
ट्वलितव्याभ्याम्
ट्वलितव्यैः
চতুৰ্থী
ट्वलितव्याय
ट्वलितव्याभ्याम्
ट्वलितव्येभ्यः
পঞ্চমী
ट्वलितव्यात् / ट्वलितव्याद्
ट्वलितव्याभ्याम्
ट्वलितव्येभ्यः
ষষ্ঠী
ट्वलितव्यस्य
ट्वलितव्ययोः
ट्वलितव्यानाम्
সপ্তমী
ट्वलितव्ये
ट्वलितव्ययोः
ट्वलितव्येषु
 
এক.
দ্ৱি
বহু.
প্ৰথমা
ट्वलितव्यः
ट्वलितव्यौ
ट्वलितव्याः
সম্বোধন
ट्वलितव्य
ट्वलितव्यौ
ट्वलितव्याः
দ্বিতীয়া
ट्वलितव्यम्
ट्वलितव्यौ
ट्वलितव्यान्
তৃতীয়া
ट्वलितव्येन
ट्वलितव्याभ्याम्
ट्वलितव्यैः
চতুৰ্থী
ट्वलितव्याय
ट्वलितव्याभ्याम्
ट्वलितव्येभ्यः
পঞ্চমী
ट्वलितव्यात् / ट्वलितव्याद्
ट्वलितव्याभ्याम्
ट्वलितव्येभ्यः
ষষ্ঠী
ट्वलितव्यस्य
ट्वलितव्ययोः
ट्वलितव्यानाम्
সপ্তমী
ट्वलितव्ये
ट्वलितव्ययोः
ट्वलितव्येषु


অন্য