झषमाण શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
झषमाणः
झषमाणौ
झषमाणाः
સંબોધન
झषमाण
झषमाणौ
झषमाणाः
દ્વિતીયા
झषमाणम्
झषमाणौ
झषमाणान्
તૃતીયા
झषमाणेन
झषमाणाभ्याम्
झषमाणैः
ચતુર્થી
झषमाणाय
झषमाणाभ्याम्
झषमाणेभ्यः
પંચમી
झषमाणात् / झषमाणाद्
झषमाणाभ्याम्
झषमाणेभ्यः
ષષ્ઠી
झषमाणस्य
झषमाणयोः
झषमाणानाम्
સપ્તમી
झषमाणे
झषमाणयोः
झषमाणेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
झषमाणः
झषमाणौ
झषमाणाः
સંબોધન
झषमाण
झषमाणौ
झषमाणाः
દ્વિતીયા
झषमाणम्
झषमाणौ
झषमाणान्
તૃતીયા
झषमाणेन
झषमाणाभ्याम्
झषमाणैः
ચતુર્થી
झषमाणाय
झषमाणाभ्याम्
झषमाणेभ्यः
પંચમી
झषमाणात् / झषमाणाद्
झषमाणाभ्याम्
झषमाणेभ्यः
ષષ્ઠી
झषमाणस्य
झषमाणयोः
झषमाणानाम्
સપ્તમી
झषमाणे
झषमाणयोः
झषमाणेषु


અન્ય