झरणीय શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
झरणीयः
झरणीयौ
झरणीयाः
સંબોધન
झरणीय
झरणीयौ
झरणीयाः
દ્વિતીયા
झरणीयम्
झरणीयौ
झरणीयान्
તૃતીયા
झरणीयेन
झरणीयाभ्याम्
झरणीयैः
ચતુર્થી
झरणीयाय
झरणीयाभ्याम्
झरणीयेभ्यः
પંચમી
झरणीयात् / झरणीयाद्
झरणीयाभ्याम्
झरणीयेभ्यः
ષષ્ઠી
झरणीयस्य
झरणीययोः
झरणीयानाम्
સપ્તમી
झरणीये
झरणीययोः
झरणीयेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
झरणीयः
झरणीयौ
झरणीयाः
સંબોધન
झरणीय
झरणीयौ
झरणीयाः
દ્વિતીયા
झरणीयम्
झरणीयौ
झरणीयान्
તૃતીયા
झरणीयेन
झरणीयाभ्याम्
झरणीयैः
ચતુર્થી
झरणीयाय
झरणीयाभ्याम्
झरणीयेभ्यः
પંચમી
झरणीयात् / झरणीयाद्
झरणीयाभ्याम्
झरणीयेभ्यः
ષષ્ઠી
झरणीयस्य
झरणीययोः
झरणीयानाम्
સપ્તમી
झरणीये
झरणीययोः
झरणीयेषु


અન્ય