ज्रेतव्य શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
ज्रेतव्यः
ज्रेतव्यौ
ज्रेतव्याः
સંબોધન
ज्रेतव्य
ज्रेतव्यौ
ज्रेतव्याः
દ્વિતીયા
ज्रेतव्यम्
ज्रेतव्यौ
ज्रेतव्यान्
તૃતીયા
ज्रेतव्येन
ज्रेतव्याभ्याम्
ज्रेतव्यैः
ચતુર્થી
ज्रेतव्याय
ज्रेतव्याभ्याम्
ज्रेतव्येभ्यः
પંચમી
ज्रेतव्यात् / ज्रेतव्याद्
ज्रेतव्याभ्याम्
ज्रेतव्येभ्यः
ષષ્ઠી
ज्रेतव्यस्य
ज्रेतव्ययोः
ज्रेतव्यानाम्
સપ્તમી
ज्रेतव्ये
ज्रेतव्ययोः
ज्रेतव्येषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
ज्रेतव्यः
ज्रेतव्यौ
ज्रेतव्याः
સંબોધન
ज्रेतव्य
ज्रेतव्यौ
ज्रेतव्याः
દ્વિતીયા
ज्रेतव्यम्
ज्रेतव्यौ
ज्रेतव्यान्
તૃતીયા
ज्रेतव्येन
ज्रेतव्याभ्याम्
ज्रेतव्यैः
ચતુર્થી
ज्रेतव्याय
ज्रेतव्याभ्याम्
ज्रेतव्येभ्यः
પંચમી
ज्रेतव्यात् / ज्रेतव्याद्
ज्रेतव्याभ्याम्
ज्रेतव्येभ्यः
ષષ્ઠી
ज्रेतव्यस्य
ज्रेतव्ययोः
ज्रेतव्यानाम्
સપ્તમી
ज्रेतव्ये
ज्रेतव्ययोः
ज्रेतव्येषु


અન્ય