ज्राययितव्य ശബ്ദ രൂപ്

(പുല്ലിംഗം)
 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
ज्राययितव्यः
ज्राययितव्यौ
ज्राययितव्याः
സംബോധന
ज्राययितव्य
ज्राययितव्यौ
ज्राययितव्याः
ദ്വിതീയാ
ज्राययितव्यम्
ज्राययितव्यौ
ज्राययितव्यान्
തൃതീയാ
ज्राययितव्येन
ज्राययितव्याभ्याम्
ज्राययितव्यैः
ചതുർഥീ
ज्राययितव्याय
ज्राययितव्याभ्याम्
ज्राययितव्येभ्यः
പഞ്ചമീ
ज्राययितव्यात् / ज्राययितव्याद्
ज्राययितव्याभ्याम्
ज्राययितव्येभ्यः
ഷഷ്ഠീ
ज्राययितव्यस्य
ज्राययितव्ययोः
ज्राययितव्यानाम्
സപ്തമീ
ज्राययितव्ये
ज्राययितव्ययोः
ज्राययितव्येषु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
ज्राययितव्यः
ज्राययितव्यौ
ज्राययितव्याः
സംബോധന
ज्राययितव्य
ज्राययितव्यौ
ज्राययितव्याः
ദ്വിതീയാ
ज्राययितव्यम्
ज्राययितव्यौ
ज्राययितव्यान्
തൃതീയാ
ज्राययितव्येन
ज्राययितव्याभ्याम्
ज्राययितव्यैः
ചതുർഥീ
ज्राययितव्याय
ज्राययितव्याभ्याम्
ज्राययितव्येभ्यः
പഞ്ചമീ
ज्राययितव्यात् / ज्राययितव्याद्
ज्राययितव्याभ्याम्
ज्राययितव्येभ्यः
ഷഷ്ഠീ
ज्राययितव्यस्य
ज्राययितव्ययोः
ज्राययितव्यानाम्
സപ്തമീ
ज्राययितव्ये
ज्राययितव्ययोः
ज्राययितव्येषु


മറ്റുള്ളവ