ज्राययितव्य શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
ज्राययितव्यः
ज्राययितव्यौ
ज्राययितव्याः
સંબોધન
ज्राययितव्य
ज्राययितव्यौ
ज्राययितव्याः
દ્વિતીયા
ज्राययितव्यम्
ज्राययितव्यौ
ज्राययितव्यान्
તૃતીયા
ज्राययितव्येन
ज्राययितव्याभ्याम्
ज्राययितव्यैः
ચતુર્થી
ज्राययितव्याय
ज्राययितव्याभ्याम्
ज्राययितव्येभ्यः
પંચમી
ज्राययितव्यात् / ज्राययितव्याद्
ज्राययितव्याभ्याम्
ज्राययितव्येभ्यः
ષષ્ઠી
ज्राययितव्यस्य
ज्राययितव्ययोः
ज्राययितव्यानाम्
સપ્તમી
ज्राययितव्ये
ज्राययितव्ययोः
ज्राययितव्येषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
ज्राययितव्यः
ज्राययितव्यौ
ज्राययितव्याः
સંબોધન
ज्राययितव्य
ज्राययितव्यौ
ज्राययितव्याः
દ્વિતીયા
ज्राययितव्यम्
ज्राययितव्यौ
ज्राययितव्यान्
તૃતીયા
ज्राययितव्येन
ज्राययितव्याभ्याम्
ज्राययितव्यैः
ચતુર્થી
ज्राययितव्याय
ज्राययितव्याभ्याम्
ज्राययितव्येभ्यः
પંચમી
ज्राययितव्यात् / ज्राययितव्याद्
ज्राययितव्याभ्याम्
ज्राययितव्येभ्यः
ષષ્ઠી
ज्राययितव्यस्य
ज्राययितव्ययोः
ज्राययितव्यानाम्
સપ્તમી
ज्राययितव्ये
ज्राययितव्ययोः
ज्राययितव्येषु


અન્ય