ज्राययितव्य শব্দ ৰূপ

(পুংলিংগ )
 
 
 
একবচন
দ্ৱিৱচন
বহুবচন
প্ৰথমা
ज्राययितव्यः
ज्राययितव्यौ
ज्राययितव्याः
সম্বোধন
ज्राययितव्य
ज्राययितव्यौ
ज्राययितव्याः
দ্বিতীয়া
ज्राययितव्यम्
ज्राययितव्यौ
ज्राययितव्यान्
তৃতীয়া
ज्राययितव्येन
ज्राययितव्याभ्याम्
ज्राययितव्यैः
চতুৰ্থী
ज्राययितव्याय
ज्राययितव्याभ्याम्
ज्राययितव्येभ्यः
পঞ্চমী
ज्राययितव्यात् / ज्राययितव्याद्
ज्राययितव्याभ्याम्
ज्राययितव्येभ्यः
ষষ্ঠী
ज्राययितव्यस्य
ज्राययितव्ययोः
ज्राययितव्यानाम्
সপ্তমী
ज्राययितव्ये
ज्राययितव्ययोः
ज्राययितव्येषु
 
এক.
দ্ৱি
বহু.
প্ৰথমা
ज्राययितव्यः
ज्राययितव्यौ
ज्राययितव्याः
সম্বোধন
ज्राययितव्य
ज्राययितव्यौ
ज्राययितव्याः
দ্বিতীয়া
ज्राययितव्यम्
ज्राययितव्यौ
ज्राययितव्यान्
তৃতীয়া
ज्राययितव्येन
ज्राययितव्याभ्याम्
ज्राययितव्यैः
চতুৰ্থী
ज्राययितव्याय
ज्राययितव्याभ्याम्
ज्राययितव्येभ्यः
পঞ্চমী
ज्राययितव्यात् / ज्राययितव्याद्
ज्राययितव्याभ्याम्
ज्राययितव्येभ्यः
ষষ্ঠী
ज्राययितव्यस्य
ज्राययितव्ययोः
ज्राययितव्यानाम्
সপ্তমী
ज्राययितव्ये
ज्राययितव्ययोः
ज्राययितव्येषु


অন্য