ज्योतितृ ശബ്ദ രൂപ്

(ന്യൂറ്റർ)
 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
ज्योतितृ
ज्योतितृणी
ज्योतितॄणि
സംബോധന
ज्योतितः / ज्योतितृ
ज्योतितृणी
ज्योतितॄणि
ദ്വിതീയാ
ज्योतितृ
ज्योतितृणी
ज्योतितॄणि
തൃതീയാ
ज्योतित्रा / ज्योतितृणा
ज्योतितृभ्याम्
ज्योतितृभिः
ചതുർഥീ
ज्योतित्रे / ज्योतितृणे
ज्योतितृभ्याम्
ज्योतितृभ्यः
പഞ്ചമീ
ज्योतितुः / ज्योतितृणः
ज्योतितृभ्याम्
ज्योतितृभ्यः
ഷഷ്ഠീ
ज्योतितुः / ज्योतितृणः
ज्योतित्रोः / ज्योतितृणोः
ज्योतितॄणाम्
സപ്തമീ
ज्योतितरि / ज्योतितृणि
ज्योतित्रोः / ज्योतितृणोः
ज्योतितृषु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
ज्योतितृ
ज्योतितृणी
ज्योतितॄणि
സംബോധന
ज्योतितः / ज्योतितृ
ज्योतितृणी
ज्योतितॄणि
ദ്വിതീയാ
ज्योतितृ
ज्योतितृणी
ज्योतितॄणि
തൃതീയാ
ज्योतित्रा / ज्योतितृणा
ज्योतितृभ्याम्
ज्योतितृभिः
ചതുർഥീ
ज्योतित्रे / ज्योतितृणे
ज्योतितृभ्याम्
ज्योतितृभ्यः
പഞ്ചമീ
ज्योतितुः / ज्योतितृणः
ज्योतितृभ्याम्
ज्योतितृभ्यः
ഷഷ്ഠീ
ज्योतितुः / ज्योतितृणः
ज्योतित्रोः / ज्योतितृणोः
ज्योतितॄणाम्
സപ്തമീ
ज्योतितरि / ज्योतितृणि
ज्योतित्रोः / ज्योतितृणोः
ज्योतितृषु


മറ്റുള്ളവ