ज्योतितृ શબ્દ રૂપ

(નપુંસક લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
ज्योतितृ
ज्योतितृणी
ज्योतितॄणि
સંબોધન
ज्योतितः / ज्योतितृ
ज्योतितृणी
ज्योतितॄणि
દ્વિતીયા
ज्योतितृ
ज्योतितृणी
ज्योतितॄणि
તૃતીયા
ज्योतित्रा / ज्योतितृणा
ज्योतितृभ्याम्
ज्योतितृभिः
ચતુર્થી
ज्योतित्रे / ज्योतितृणे
ज्योतितृभ्याम्
ज्योतितृभ्यः
પંચમી
ज्योतितुः / ज्योतितृणः
ज्योतितृभ्याम्
ज्योतितृभ्यः
ષષ્ઠી
ज्योतितुः / ज्योतितृणः
ज्योतित्रोः / ज्योतितृणोः
ज्योतितॄणाम्
સપ્તમી
ज्योतितरि / ज्योतितृणि
ज्योतित्रोः / ज्योतितृणोः
ज्योतितृषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
ज्योतितृ
ज्योतितृणी
ज्योतितॄणि
સંબોધન
ज्योतितः / ज्योतितृ
ज्योतितृणी
ज्योतितॄणि
દ્વિતીયા
ज्योतितृ
ज्योतितृणी
ज्योतितॄणि
તૃતીયા
ज्योतित्रा / ज्योतितृणा
ज्योतितृभ्याम्
ज्योतितृभिः
ચતુર્થી
ज्योतित्रे / ज्योतितृणे
ज्योतितृभ्याम्
ज्योतितृभ्यः
પંચમી
ज्योतितुः / ज्योतितृणः
ज्योतितृभ्याम्
ज्योतितृभ्यः
ષષ્ઠી
ज्योतितुः / ज्योतितृणः
ज्योतित्रोः / ज्योतितृणोः
ज्योतितॄणाम्
સપ્તમી
ज्योतितरि / ज्योतितृणि
ज्योतित्रोः / ज्योतितृणोः
ज्योतितृषु


અન્ય