ज्योतित ശബ്ദ രൂപ്

(പുല്ലിംഗം)
 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
ज्योतितः
ज्योतितौ
ज्योतिताः
സംബോധന
ज्योतित
ज्योतितौ
ज्योतिताः
ദ്വിതീയാ
ज्योतितम्
ज्योतितौ
ज्योतितान्
തൃതീയാ
ज्योतितेन
ज्योतिताभ्याम्
ज्योतितैः
ചതുർഥീ
ज्योतिताय
ज्योतिताभ्याम्
ज्योतितेभ्यः
പഞ്ചമീ
ज्योतितात् / ज्योतिताद्
ज्योतिताभ्याम्
ज्योतितेभ्यः
ഷഷ്ഠീ
ज्योतितस्य
ज्योतितयोः
ज्योतितानाम्
സപ്തമീ
ज्योतिते
ज्योतितयोः
ज्योतितेषु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
ज्योतितः
ज्योतितौ
ज्योतिताः
സംബോധന
ज्योतित
ज्योतितौ
ज्योतिताः
ദ്വിതീയാ
ज्योतितम्
ज्योतितौ
ज्योतितान्
തൃതീയാ
ज्योतितेन
ज्योतिताभ्याम्
ज्योतितैः
ചതുർഥീ
ज्योतिताय
ज्योतिताभ्याम्
ज्योतितेभ्यः
പഞ്ചമീ
ज्योतितात् / ज्योतिताद्
ज्योतिताभ्याम्
ज्योतितेभ्यः
ഷഷ്ഠീ
ज्योतितस्य
ज्योतितयोः
ज्योतितानाम्
സപ്തമീ
ज्योतिते
ज्योतितयोः
ज्योतितेषु


മറ്റുള്ളവ