ज्योतित શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
ज्योतितः
ज्योतितौ
ज्योतिताः
સંબોધન
ज्योतित
ज्योतितौ
ज्योतिताः
દ્વિતીયા
ज्योतितम्
ज्योतितौ
ज्योतितान्
તૃતીયા
ज्योतितेन
ज्योतिताभ्याम्
ज्योतितैः
ચતુર્થી
ज्योतिताय
ज्योतिताभ्याम्
ज्योतितेभ्यः
પંચમી
ज्योतितात् / ज्योतिताद्
ज्योतिताभ्याम्
ज्योतितेभ्यः
ષષ્ઠી
ज्योतितस्य
ज्योतितयोः
ज्योतितानाम्
સપ્તમી
ज्योतिते
ज्योतितयोः
ज्योतितेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
ज्योतितः
ज्योतितौ
ज्योतिताः
સંબોધન
ज्योतित
ज्योतितौ
ज्योतिताः
દ્વિતીયા
ज्योतितम्
ज्योतितौ
ज्योतितान्
તૃતીયા
ज्योतितेन
ज्योतिताभ्याम्
ज्योतितैः
ચતુર્થી
ज्योतिताय
ज्योतिताभ्याम्
ज्योतितेभ्यः
પંચમી
ज्योतितात् / ज्योतिताद्
ज्योतिताभ्याम्
ज्योतितेभ्यः
ષષ્ઠી
ज्योतितस्य
ज्योतितयोः
ज्योतितानाम्
સપ્તમી
ज्योतिते
ज्योतितयोः
ज्योतितेषु


અન્ય