ज्यैष्ठिनेय શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
ज्यैष्ठिनेयः
ज्यैष्ठिनेयौ
ज्यैष्ठिनेयाः
સંબોધન
ज्यैष्ठिनेय
ज्यैष्ठिनेयौ
ज्यैष्ठिनेयाः
દ્વિતીયા
ज्यैष्ठिनेयम्
ज्यैष्ठिनेयौ
ज्यैष्ठिनेयान्
તૃતીયા
ज्यैष्ठिनेयेन
ज्यैष्ठिनेयाभ्याम्
ज्यैष्ठिनेयैः
ચતુર્થી
ज्यैष्ठिनेयाय
ज्यैष्ठिनेयाभ्याम्
ज्यैष्ठिनेयेभ्यः
પંચમી
ज्यैष्ठिनेयात् / ज्यैष्ठिनेयाद्
ज्यैष्ठिनेयाभ्याम्
ज्यैष्ठिनेयेभ्यः
ષષ્ઠી
ज्यैष्ठिनेयस्य
ज्यैष्ठिनेययोः
ज्यैष्ठिनेयानाम्
સપ્તમી
ज्यैष्ठिनेये
ज्यैष्ठिनेययोः
ज्यैष्ठिनेयेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
ज्यैष्ठिनेयः
ज्यैष्ठिनेयौ
ज्यैष्ठिनेयाः
સંબોધન
ज्यैष्ठिनेय
ज्यैष्ठिनेयौ
ज्यैष्ठिनेयाः
દ્વિતીયા
ज्यैष्ठिनेयम्
ज्यैष्ठिनेयौ
ज्यैष्ठिनेयान्
તૃતીયા
ज्यैष्ठिनेयेन
ज्यैष्ठिनेयाभ्याम्
ज्यैष्ठिनेयैः
ચતુર્થી
ज्यैष्ठिनेयाय
ज्यैष्ठिनेयाभ्याम्
ज्यैष्ठिनेयेभ्यः
પંચમી
ज्यैष्ठिनेयात् / ज्यैष्ठिनेयाद्
ज्यैष्ठिनेयाभ्याम्
ज्यैष्ठिनेयेभ्यः
ષષ્ઠી
ज्यैष्ठिनेयस्य
ज्यैष्ठिनेययोः
ज्यैष्ठिनेयानाम्
સપ્તમી
ज्यैष्ठिनेये
ज्यैष्ठिनेययोः
ज्यैष्ठिनेयेषु