ज्यवनीय શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
ज्यवनीयः
ज्यवनीयौ
ज्यवनीयाः
સંબોધન
ज्यवनीय
ज्यवनीयौ
ज्यवनीयाः
દ્વિતીયા
ज्यवनीयम्
ज्यवनीयौ
ज्यवनीयान्
તૃતીયા
ज्यवनीयेन
ज्यवनीयाभ्याम्
ज्यवनीयैः
ચતુર્થી
ज्यवनीयाय
ज्यवनीयाभ्याम्
ज्यवनीयेभ्यः
પંચમી
ज्यवनीयात् / ज्यवनीयाद्
ज्यवनीयाभ्याम्
ज्यवनीयेभ्यः
ષષ્ઠી
ज्यवनीयस्य
ज्यवनीययोः
ज्यवनीयानाम्
સપ્તમી
ज्यवनीये
ज्यवनीययोः
ज्यवनीयेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
ज्यवनीयः
ज्यवनीयौ
ज्यवनीयाः
સંબોધન
ज्यवनीय
ज्यवनीयौ
ज्यवनीयाः
દ્વિતીયા
ज्यवनीयम्
ज्यवनीयौ
ज्यवनीयान्
તૃતીયા
ज्यवनीयेन
ज्यवनीयाभ्याम्
ज्यवनीयैः
ચતુર્થી
ज्यवनीयाय
ज्यवनीयाभ्याम्
ज्यवनीयेभ्यः
પંચમી
ज्यवनीयात् / ज्यवनीयाद्
ज्यवनीयाभ्याम्
ज्यवनीयेभ्यः
ષષ્ઠી
ज्यवनीयस्य
ज्यवनीययोः
ज्यवनीयानाम्
સપ્તમી
ज्यवनीये
ज्यवनीययोः
ज्यवनीयेषु


અન્ય