ज्ञानपत શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
ज्ञानपतः
ज्ञानपतौ
ज्ञानपताः
સંબોધન
ज्ञानपत
ज्ञानपतौ
ज्ञानपताः
દ્વિતીયા
ज्ञानपतम्
ज्ञानपतौ
ज्ञानपतान्
તૃતીયા
ज्ञानपतेन
ज्ञानपताभ्याम्
ज्ञानपतैः
ચતુર્થી
ज्ञानपताय
ज्ञानपताभ्याम्
ज्ञानपतेभ्यः
પંચમી
ज्ञानपतात् / ज्ञानपताद्
ज्ञानपताभ्याम्
ज्ञानपतेभ्यः
ષષ્ઠી
ज्ञानपतस्य
ज्ञानपतयोः
ज्ञानपतानाम्
સપ્તમી
ज्ञानपते
ज्ञानपतयोः
ज्ञानपतेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
ज्ञानपतः
ज्ञानपतौ
ज्ञानपताः
સંબોધન
ज्ञानपत
ज्ञानपतौ
ज्ञानपताः
દ્વિતીયા
ज्ञानपतम्
ज्ञानपतौ
ज्ञानपतान्
તૃતીયા
ज्ञानपतेन
ज्ञानपताभ्याम्
ज्ञानपतैः
ચતુર્થી
ज्ञानपताय
ज्ञानपताभ्याम्
ज्ञानपतेभ्यः
પંચમી
ज्ञानपतात् / ज्ञानपताद्
ज्ञानपताभ्याम्
ज्ञानपतेभ्यः
ષષ્ઠી
ज्ञानपतस्य
ज्ञानपतयोः
ज्ञानपतानाम्
સપ્તમી
ज्ञानपते
ज्ञानपतयोः
ज्ञानपतेषु


અન્ય