ज्ञातव्य શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
ज्ञातव्यः
ज्ञातव्यौ
ज्ञातव्याः
સંબોધન
ज्ञातव्य
ज्ञातव्यौ
ज्ञातव्याः
દ્વિતીયા
ज्ञातव्यम्
ज्ञातव्यौ
ज्ञातव्यान्
તૃતીયા
ज्ञातव्येन
ज्ञातव्याभ्याम्
ज्ञातव्यैः
ચતુર્થી
ज्ञातव्याय
ज्ञातव्याभ्याम्
ज्ञातव्येभ्यः
પંચમી
ज्ञातव्यात् / ज्ञातव्याद्
ज्ञातव्याभ्याम्
ज्ञातव्येभ्यः
ષષ્ઠી
ज्ञातव्यस्य
ज्ञातव्ययोः
ज्ञातव्यानाम्
સપ્તમી
ज्ञातव्ये
ज्ञातव्ययोः
ज्ञातव्येषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
ज्ञातव्यः
ज्ञातव्यौ
ज्ञातव्याः
સંબોધન
ज्ञातव्य
ज्ञातव्यौ
ज्ञातव्याः
દ્વિતીયા
ज्ञातव्यम्
ज्ञातव्यौ
ज्ञातव्यान्
તૃતીયા
ज्ञातव्येन
ज्ञातव्याभ्याम्
ज्ञातव्यैः
ચતુર્થી
ज्ञातव्याय
ज्ञातव्याभ्याम्
ज्ञातव्येभ्यः
પંચમી
ज्ञातव्यात् / ज्ञातव्याद्
ज्ञातव्याभ्याम्
ज्ञातव्येभ्यः
ષષ્ઠી
ज्ञातव्यस्य
ज्ञातव्ययोः
ज्ञातव्यानाम्
સપ્તમી
ज्ञातव्ये
ज्ञातव्ययोः
ज्ञातव्येषु


અન્ય