ज्ञपनीय શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
ज्ञपनीयः
ज्ञपनीयौ
ज्ञपनीयाः
સંબોધન
ज्ञपनीय
ज्ञपनीयौ
ज्ञपनीयाः
દ્વિતીયા
ज्ञपनीयम्
ज्ञपनीयौ
ज्ञपनीयान्
તૃતીયા
ज्ञपनीयेन
ज्ञपनीयाभ्याम्
ज्ञपनीयैः
ચતુર્થી
ज्ञपनीयाय
ज्ञपनीयाभ्याम्
ज्ञपनीयेभ्यः
પંચમી
ज्ञपनीयात् / ज्ञपनीयाद्
ज्ञपनीयाभ्याम्
ज्ञपनीयेभ्यः
ષષ્ઠી
ज्ञपनीयस्य
ज्ञपनीययोः
ज्ञपनीयानाम्
સપ્તમી
ज्ञपनीये
ज्ञपनीययोः
ज्ञपनीयेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
ज्ञपनीयः
ज्ञपनीयौ
ज्ञपनीयाः
સંબોધન
ज्ञपनीय
ज्ञपनीयौ
ज्ञपनीयाः
દ્વિતીયા
ज्ञपनीयम्
ज्ञपनीयौ
ज्ञपनीयान्
તૃતીયા
ज्ञपनीयेन
ज्ञपनीयाभ्याम्
ज्ञपनीयैः
ચતુર્થી
ज्ञपनीयाय
ज्ञपनीयाभ्याम्
ज्ञपनीयेभ्यः
પંચમી
ज्ञपनीयात् / ज्ञपनीयाद्
ज्ञपनीयाभ्याम्
ज्ञपनीयेभ्यः
ષષ્ઠી
ज्ञपनीयस्य
ज्ञपनीययोः
ज्ञपनीयानाम्
સપ્તમી
ज्ञपनीये
ज्ञपनीययोः
ज्ञपनीयेषु


અન્ય