ज्ञपनीय শব্দ ৰূপ

(পুংলিংগ )
 
 
 
একবচন
দ্ৱিৱচন
বহুবচন
প্ৰথমা
ज्ञपनीयः
ज्ञपनीयौ
ज्ञपनीयाः
সম্বোধন
ज्ञपनीय
ज्ञपनीयौ
ज्ञपनीयाः
দ্বিতীয়া
ज्ञपनीयम्
ज्ञपनीयौ
ज्ञपनीयान्
তৃতীয়া
ज्ञपनीयेन
ज्ञपनीयाभ्याम्
ज्ञपनीयैः
চতুৰ্থী
ज्ञपनीयाय
ज्ञपनीयाभ्याम्
ज्ञपनीयेभ्यः
পঞ্চমী
ज्ञपनीयात् / ज्ञपनीयाद्
ज्ञपनीयाभ्याम्
ज्ञपनीयेभ्यः
ষষ্ঠী
ज्ञपनीयस्य
ज्ञपनीययोः
ज्ञपनीयानाम्
সপ্তমী
ज्ञपनीये
ज्ञपनीययोः
ज्ञपनीयेषु
 
এক.
দ্ৱি
বহু.
প্ৰথমা
ज्ञपनीयः
ज्ञपनीयौ
ज्ञपनीयाः
সম্বোধন
ज्ञपनीय
ज्ञपनीयौ
ज्ञपनीयाः
দ্বিতীয়া
ज्ञपनीयम्
ज्ञपनीयौ
ज्ञपनीयान्
তৃতীয়া
ज्ञपनीयेन
ज्ञपनीयाभ्याम्
ज्ञपनीयैः
চতুৰ্থী
ज्ञपनीयाय
ज्ञपनीयाभ्याम्
ज्ञपनीयेभ्यः
পঞ্চমী
ज्ञपनीयात् / ज्ञपनीयाद्
ज्ञपनीयाभ्याम्
ज्ञपनीयेभ्यः
ষষ্ঠী
ज्ञपनीयस्य
ज्ञपनीययोः
ज्ञपनीयानाम्
সপ্তমী
ज्ञपनीये
ज्ञपनीययोः
ज्ञपनीयेषु


অন্য