जौह्वत શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
जौह्वतः
जौह्वतौ
जौह्वताः
સંબોધન
जौह्वत
जौह्वतौ
जौह्वताः
દ્વિતીયા
जौह्वतम्
जौह्वतौ
जौह्वतान्
તૃતીયા
जौह्वतेन
जौह्वताभ्याम्
जौह्वतैः
ચતુર્થી
जौह्वताय
जौह्वताभ्याम्
जौह्वतेभ्यः
પંચમી
जौह्वतात् / जौह्वताद्
जौह्वताभ्याम्
जौह्वतेभ्यः
ષષ્ઠી
जौह्वतस्य
जौह्वतयोः
जौह्वतानाम्
સપ્તમી
जौह्वते
जौह्वतयोः
जौह्वतेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
जौह्वतः
जौह्वतौ
जौह्वताः
સંબોધન
जौह्वत
जौह्वतौ
जौह्वताः
દ્વિતીયા
जौह्वतम्
जौह्वतौ
जौह्वतान्
તૃતીયા
जौह्वतेन
जौह्वताभ्याम्
जौह्वतैः
ચતુર્થી
जौह्वताय
जौह्वताभ्याम्
जौह्वतेभ्यः
પંચમી
जौह्वतात् / जौह्वताद्
जौह्वताभ्याम्
जौह्वतेभ्यः
ષષ્ઠી
जौह्वतस्य
जौह्वतयोः
जौह्वतानाम्
સપ્તમી
जौह्वते
जौह्वतयोः
जौह्वतेषु


અન્ય