जोडक શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
जोडकः
जोडकौ
जोडकाः
સંબોધન
जोडक
जोडकौ
जोडकाः
દ્વિતીયા
जोडकम्
जोडकौ
जोडकान्
તૃતીયા
जोडकेन
जोडकाभ्याम्
जोडकैः
ચતુર્થી
जोडकाय
जोडकाभ्याम्
जोडकेभ्यः
પંચમી
जोडकात् / जोडकाद्
जोडकाभ्याम्
जोडकेभ्यः
ષષ્ઠી
जोडकस्य
जोडकयोः
जोडकानाम्
સપ્તમી
जोडके
जोडकयोः
जोडकेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
जोडकः
जोडकौ
जोडकाः
સંબોધન
जोडक
जोडकौ
जोडकाः
દ્વિતીયા
जोडकम्
जोडकौ
जोडकान्
તૃતીયા
जोडकेन
जोडकाभ्याम्
जोडकैः
ચતુર્થી
जोडकाय
जोडकाभ्याम्
जोडकेभ्यः
પંચમી
जोडकात् / जोडकाद्
जोडकाभ्याम्
जोडकेभ्यः
ષષ્ઠી
जोडकस्य
जोडकयोः
जोडकानाम्
સપ્તમી
जोडके
जोडकयोः
जोडकेषु


અન્ય